शास्त्रकाराः

शास्त्रकाराः

( भारते वर्षे शास्त्राणां महती परम्परा श्रूयते ।

भारतवर्ष में शास्त्रों की महान परंपरासुनी जाती है।

 शास्त्राणि प्रमाणभूतानि समस्तज्ञानस्य स्रोतःस्वरूपाणि सन्ति ।

शास्त्रों में दिए गए प्रमाण संपूर्ण ज्ञान के स्रोत स्वरूप है 

अस्मिन् पाठे प्रमुखशास्त्राणां निर्देशपूर्वकं तत्प्रवर्तकानाञ्च निरूपणं विद्यते ।

इस पाठ में प्रमुख शास्त्रों और उनके प्रवर्तकों का निर्देश पूर्वक निरूपण है।

 मनोरञ्जनाय पाठेऽस्मिन् प्रश्नोत्तरशैली आसादिता वर्तते ।

मनोरंजन के लिए इस पाठ में प्रश्न उत्तर शैली प्रस्तुत की गई है ।

( शिक्षकः कक्षायां प्रविशति , छात्राः सादरमुत्थाय तस्याभिवादनं कुर्वन्ति । )

(अध्यापक कक्षा में प्रवेशकरत हैं छात्र आदर पूर्वक उनका अभिवादन करते हैं ।)

शिक्षकः –उपविशन्तु सर्वे । अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।

शिक्षक — सभी बैठ जाएँ । आज तुमलोगों का परिचय संस्कृत शास्त्रों से होगा ।

शिक्षकः — शास्त्रं नाम ज्ञानस्य शासकमस्ति ।

युवराज : — गुरुदेव ! शास्त्रं किं भवति ?

युवराज — गुरुदेव ! शास्त्र क्या होता है ?


शिक्षकः — शास्त्रं नाम ज्ञानस्य शासकमस्ति । मानवानां कर्तव्याकर्त्तव्यविषयान् तत् शिक्षयति । शास्त्रमेव अधुना अध्ययनविषयः  कथ्यते , पाश्चात्यदेशेषु अनुशासनम्  अपि अभिधीयते । 

शिक्षक — शास्त्र ज्ञान शासक का नाम है । मनुष्यों के यह कर्त्तव्य – अकर्त्तव्य विषयों की शिक्षा देता है । शास्त्र को इस समय अध्ययन – विषय  कहा जाता है । पाश्चात्य देशों में इसे अनुशासन  भी कहते हैं । 


तथापि शास्त्रम्य लक्षणं धर्मशास्त्रेषु इत्थं वर्तते —

प्रवृत्तिा निवृत्तिा नित्येन कृतकेन वा ।

पुंसां येनोपदिश्येत तच्छास्वमभिधीयते ।

फिर भी शास्त्र का लक्षण धर्मशास्त्र में इस प्रकार है – सांसारिक विषयों में अनुरक्ति अथवा विरक्ति शाश्वत या कृत्रिम जिससे लोगों को उपदेशित किया जाता है , उसे शास्त्र कहते हैं ।


अभिनव : — अर्थात् शास्त्र मानवेभ्यः कर्त्तव्यम् अकर्त्तव्यञ्च बोधयति । शास्त्रं नित्यं भवतु वेदरूपम , अथवा कृतकं भवतु ऋष्यादिप्रणीतम् ।

अभिनव — अर्थात् शास्त्र मनुष्यों को कर्त्तव्य – अकर्तव्य का ज्ञान देता है । शास्त्र वेद के समान नित्य हो अथवा ऋषियों मुनियों द्वारा प्रणीत हो ।

शिक्षक : — सम्यक् जानासि वत्स ! कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः । सर्वप्रथमं षट् वेदाङ्गानि शास्त्राणि सन्ति । तानि – शिक्षा , कल्पः , व्याकरणम् , निरुक्तम् , छन्द : ज्योतिष चेति ।

शिक्षक — सही जानते हो बच्चे ! कर्मकाण्डों की रचना ऋषियों या अन्य विद्वानों ने की । सर्वप्रथम वेदांग शास्त्र हैं । वे हैं – शिक्षा , कल्प , व्याकरण , निरूक्त और ज्योतिष ।

इमरान : — गुरुदेव ! एतेषां विषयाणां के के प्रणेतारः ?

इमरान — गुरुदेव ! इन विषयों के लेखक कौन हैं ?

शिक्षक : — तृणुत यूयं सर्वे सावहितम् । शिक्षा उच्चारणप्रक्रिया बोधयति । पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः । कल्पः कर्मकाण्डग्रन्थ : सूत्रात्मकः । बौ घायन भारद्वाज – गौतम – वसिष्ठादयः ऋषयः अस्य शास्त्रस्य रचयितारः । व्याकरणं तु पाणिनिकृतं प्रसिद्धम् । निरुक्तस्य कार्य वेदार्थबोधः । तस्य रचयिता यास्कः । छन्दः पिङ्गलरचिते सूत्रग्रन्थे प्रारब्धम् । ज्योतिष लगधरचितेन वेदाङ्गज्योतिषग्रन्थेन प्रावर्तत ।

शिक्षक — सावधान होकर सभी सुनो । शिक्षा उच्चारण क्रिया का ज्ञान देती है । पाणिनि शिक्षा इसकी प्रसिद्ध पुस्तक है । कल्प कर्मकांडीय ग्रन्थ है जो सूत्र रूप में हैं । वायन , भारद्वाज गौतम , वशिष्ट आदि इस शास्त्र के रचयिता हैं । व्याकरण तो णनि कृत प्रसिद्ध है । निरूक्त का कार्य वेद के अर्थों को ज्ञान कराना है । इसके र : यिता यास्क हैं । उन्द शास्त्र पिङ्गल रचित सूत्रात्मक ग्रन्थ उपलब्ध है । ज्योतिष लगर रचित वेदाग के रूप में प्रारंभ हुआ ।

अब्राहम : — किमेतावन्तः एव शास्त्रकारा : सन्ति ?

अब्राहम — क्या इतने शास्त्रकार हैं ?

शिक्षकः — नहि नहि । एते प्रवर्तकाः एव । वस्तुतः महतो परम्परा एतेषां शास्त्राणां परवर्तिभिः सञ्चालिता । किञ्च , दर्शनशास्त्राणि षट् देशेऽस्मिन् उपक्रान्तानि ।

शिक्षक — नहीं , नहीं , ये तो प्रवर्तक ही हैं । वस्तुतः इसकी महान् परम्परा इन शास्त्रों के परवर्तियों न संचालित किया । और भी इस देश में छह दर्शनशास्त्र प्रारंभ हुआ ।

श्रुति : — आचार्यवर । दर्शनानां के के प्रवर्तकाः शास्त्रकाराः ?

श्रुतिः — गुरु श्रेष्ठ । दर्शनशास्त्र के कौन – कौन संस्थापक शास्त्रकार हैं ?

शिक्षकः — सांख्यदर्शनस्य प्रवर्तकः कपिलः । योगदर्शनस्य पतञ्जलिः । एवं गौतमेन न्यायदर्शनं रचितं कणादेन च वैशेषिकदर्शनम् । जैमिनिना मीमांसादर्शनम् , बादरायणेन च वेदान्तदर्शनं प्रणीतम् । सर्वेषां शताधिका : व्याख्यातार : स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।

शिक्षक– सांख्यदर्शन के प्रवर्तक कपिल मुनि हैं । योगदर्शन के पातञ्जलि हैं । इसी तरह गौतम ने न्यायदर्शन की रचना की , जैमिनी ने मीमांसादर्शन की , वादरायण ने वेदान्त दर्शन की रचना की । इन सभी के सौ से अधिक व्याख्याता और स्वतंत्र ग्रंथ के रचनाकार हैं ।

गार्गी — गुरुदेव ! भवान् वैज्ञानिकानि शास्त्राणि कथं न वदति ?

गार्गी — महाशय । आप वैज्ञानिक शास्त्रों के बारे में क्यों नहीं बोलते हैं ?

शिक्षकः — उक्तं कथयसि । प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रवर्तन्त । आयुर्वेदशास्त्रे चकरसंहिता , सुश्रुतसंहिता चेति शास्त्रकारनाम्नैव प्रसिद्ध स्तः । तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च अन्तरभू स्तः । ज्योतिषशास्त्रेऽपि खगोलविज्ञानं गणितम् इत्यादीनि शास्त्राणि सन्ति । आर्यभटस्य ग्रन्थः आर्यभटीयनामा प्रसिद्धः । एवं वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः । वास्तुशास्त्रमपि अत्र व्यापक शास्त्रमासीत् । कृषिविज्ञानं च पराशरेण रचितम् । वस्तुतो नास्ति शास्त्रकाराणाम् अल्या संख्या ।

शिक्षक — सही कहती हो। प्राचीन भारत में विज्ञान की विभिन्न शाखाओं की पुस्तकों की रचना हुई । आयुर्वेदशास्त्र में चरक संहिता और सुश्रुत संहिता तो शास्त्रकार के नाम से ही प्रसिद्ध हैं । वहीं रसायन विज्ञान और भौतिक विज्ञान अन्तर्भूत है । ज्योतिषशास्त्र में भी खगोल विज्ञान , गणित इत्यादि शास्त्र हैं । आर्यभट्ट की पुस्तक आर्यभट्टीय नाम से विख्यात है । इसी तरह बराहमिहिर की बृहत्संहिता विशाल ग्रन्थ है जिसमें अनेक विषयों का समावेश है । वास्तुशास्त्र भी यहाँ व्यापक शास्त्र है । कृषि विज्ञान पराशर के द्वारा रचित है । वस्तुत : शास्त्रकारों की संख्या कम नहीं है ।

वर्गनायक : — गुरुदेव । अद्य बहुज्ञातम् । प्राचीनस्य भारतस्य गौरवं सर्वथा , समृद्धम् ।

वर्गनायक- गुरुदेव ! आज बहुत जानकारी मिली । प्राचीन भारत का गौरव अत्यन्त समृद्ध है ।

 ( शिक्षक : वर्गात् निष्कामति । छात्राः अनुगच्छन्ति )

 ( शिक्षक वर्ग से बाहर जाते हैं । छात्र उनके पीछे – पीछे जाते हैं।)

शब्दार्थाः –

सादरम् =आदरेण सहितम्

अभिवादनम् =नमस्कारः

उपविशन्तु =आसन्ताम्

गुरुदेव =आचार्य

धर्मशास्त्रेषु =धर्मस्याध्ययनं येषु – शास्त्त्रेषु

वन्ति तेषु

इत्थम् =एवम्

प्रवृत्तिः= अनुरक्ति

निवृत्तिः =समाप्तिः

कृतकेन =कृत्रिमेण

अभिधीयते =कथ्यते

बोधयति =ज्ञापयति


कृत्रिमेण कथ्यते ज्ञापयति

प्रणेतारः =लेखकाः

सावहितम् =सावधानतया

प्रारब्धम्=आरब्धम्

प्रवर्तकाः =संस्थापकाः

उपक्रान्तानि=प्रवर्तितानि

प्रावर्तत =आरभत

उपदिश्येत =अनुशास्येत

व्याकरणम्

सन्धि – विच्छेदः

पाठेऽस्मिन्=पाठे + अस्मिन्

प्रश्नोत्तरम् =प्रश्न + उत्तरम्

कर्त्तव्याकर्त्तव्यम् =कर्तव्य + अकर्त्तव्यम्

तथापि =तथा + अपि

प्रवृत्तिर्वा=प्रवृत्तिः + वा

येनोपदिश्येत =येन + उपदिश्येत

तच्छास्त्रम्=तत् + शास्त्रम्

अकर्तव्यञ्च =अकर्त्तव्यम् + च

ऋष्यादि=ऋषि -आदि

उच्चारण =उत् + चारणम्

देशेऽस्मिन =देशे + अस्मिन्

ग्रन्थकाराश्च =ग्रन्थकाराः च

चेति =च + इति

तत्रैव =तत्र +एव

इत्यादीनि=इति + आदीनि

समासः

सादरम् – आदरेण युक्तम् – अव्ययीभावः

संस्कृतशास्त्रैः – संस्कृतस्य शास्त्रैः – षष्ठी तत्पुरुषः

वेदरूपम् – वेदः रूपम् यस्य – बहुव्रीहिः

सावहितम् – अवहितेन सहितम् -अव्ययीभाव :

उच्चारणप्रक्रियाम् – उच्चारणस्य प्रक्रियायाम् – षष्ठी तत्पुरुषः

कर्मकाण्डग्रन्थः – कर्मकाण्डस्य ग्रन्थः – षष्ठी तत्पुरुषः

पाणिनिकृतम् – पाणिनिना कृतम् – तृतीया तत्पुरुषः

वेदार्थबोध : – वेदार्थस्य बोधः – षष्ठी तत्पुरुषः

आचार्यप्रवर – आचार्येषु प्रवर -सप्तमी तत्पुरुषः

शताधिका : – शतात् अधिकाः -पञ्चमी तत्पुरुषः

खगोलविज्ञानम् – खगोलस्य विज्ञानम् -षष्ठी तत्पुरुषः

कृषिविज्ञानम् – कृष : विज्ञानम् – षष्ठी तत्पुरुषः


व्युत्पत्तिः ( प्रकृति – प्रत्यय – विभागः )


निरूपणम् =नि+सह् + णिच् + ल्युट्

उत्थाय – उत् + स्था + ल्यप्

अभिवादनम् – अभि + वद् + णिच् + ल्युट्

शासकम्- शास् + ण्वुल

अनुशासनम् -अनु + शास् + ल्युट्

लक्षणम् – लक्ष् + ल्युट

प्रवृत्तिः – प्र . वृत् + क्तिन्

निवृत्तिः – निवृत् + क्तिन्

कर्त्तव्यम् – कृ + तव्य

प्रणीतम् – प्र + नी + क्त

निरुक्तम् – निर् + वच् + क्त

कृतम् – कृ + क्त

प्रवर्तकः- प्र + वृत् + णिच् + ण्वुल

दर्शनम् – दृश् + ल्युट्

प्रारब्धम् – प्र + आ + रम् + क्त



अभ्यासः

मौखिकः

1 . अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त –

(क)कक्षायां कः प्रविशति

उत्तरम्– ( क ) शिक्षक :

(ख)के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति ?

उत्तरम्– ( ख ) छात्रा :

(ग)वेदस्य कति अङ्गानि भवन्ति ।

उत्तरम्– ( ग ) षड्

( घ ) शिक्षा का बोधयति ।

उत्तरम्– (घ) कर्तव्यम् करव्यम्

(ङ) पणिनिना कृतम् किं प्रसिद्धम्?

उत्तरम्– ( ङ ) व्याकरणम्

2 . सन्धिविच्छेद कुरुत

( क ) उच्चारणम्-

(ख) वेदार्थबोध :

(ग)व्युत्पत्तिः

( घ ) निरुक्तम्

(ङ)प्रश्नोत्तरम्

उत्तरम् 

( क ) उच्चारणम् =उत् + चारणम्

( ख ) वेदार्थबोध : =वेद +अर्थबोध :

(ग) व्युत्पत्तिः =वि + उत्पत्ति

( घ ) निरुक्तम् = निः + उक्तम्

(ङ) प्रश्नोत्तरम् =प्रश्न + उत्तरम्

समासविग्रहं कुरुत –

( क ) ज्योतिषशास्त्रम्

( ख ) न्यायदर्शनम्

( ग ) पाणिनिकृतम्

( घ ) पिङ्गलरचिते

उत्तरम्– ( क ) ज्योतिषशास्त्रम् – ज्योतिषस्य शास्त्रम्

(ख)न्यायदर्शनम्- न्यायस्य दर्शनम्

( ग ) पाणिनिकृतम् – पाणिनिना कृतम्

(घ) पिङ्गलरचिते – पिङ्गलेन रचितम्


4. प्रकृति प्रत्यय – विभागं कुरुत

( क ) आर्यभटीयम्

(ख). विज्ञानम्

( ग ) रचितम्

(घ) ज्ञातम्

(ङ ) प्रवर्तकः


उत्तर-

(क)आर्यभटीयम्- आर्यभट + छ

(ख)विज्ञानम् – वि + ज्ञा + ल्युट्

(ग ) रचितम्- रच + क्त

(घ) ज्ञातम् -ज्ञा + क्त

( ङ ) प्रवर्तकः -प्र- वृत् + णिच +ण्वुल

5.विपरीतार्थकान् शब्दान् वदत

( क ) उत्थाय

(ख) शासकम्

( ग ) कर्तव्यम्

(घ) अस्ति

(ङ) उच्चैः

( च ) चर :

( छ ) गमनम् ।

उत्तरम्– ( क ) उत्थाय- स्थित्वा

( ख ) शासकम्- शासितम्

( ग ) कर्तव्यम् – अकर्त्तव्यम्

( घ ) अस्ति – नास्ति

(ङ) उच्चैः – नीचैः

( च ) चर : – अचर :

(छ)गमनम् – आगमनम्


लिखितः

1 . अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत

(क)संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति ? 

उत्तरम्– ( क ) संस्कृतशास्त्रैः सह छात्राणां परिचयो भविष्यति ।

(ख)शास्त्रस्य लक्षणं गुरुणा कि प्रोक्तम् ?

उत्तरम्–(ख)शास्त्रस्य लक्षणं गुरुणा ज्ञानस्य शासकम् प्रोक्तम् ।

( ग ) धर्मशास्त्रे शास्त्रस्य किं लक्षणं प्रोक्तम् ?

उत्तरम्– (ग)प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा ।पुंसा येनोपदिश्येत तच्छास्त्रमभिधीयते ।

( घ ) वेदरूपं शास्त्रं किं भवति ?

उत्तरम्–( घ ) वेदरूपं शास्त्रं नित्यम् भवति वेदरूपम् भवति ।

(ङ) ऋष्यादिभिः प्रणीतं किं भवति ?

उत्तरम्–(ङ)ऋष्यादिभिः प्रणीतं कृतम् भवति ।

(च) कति वेदाङ्गानि सन्ति ?

उत्तरम्–( च ) षट् वेदाङ्गानि सन्ति ।

( छ ) वेदाङ्गानां नामानि लिखत ?

उत्तरम्–(छ)शिक्षा , कल्पः , व्याकरणम् , निरूक्तम् , छन्दम् , ज्योतिषञ्च ।

(ज)केन कृतं व्याकरणं प्रसिद्धम् ?

उत्तरम्–(ज)पाणिना कृतं व्याकरणं प्रसिद्धम् ।

(झ)कपिलः कस्य दर्शनस्य प्रवर्तकः आसीत् ?

उत्तरम्–(झ)कपिलः सांख्य दर्शनस्य प्रवर्तकः आसीत् ।


2 . अधोलिखितवाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

यथा –उत्तर – पराशरेण मुनिना कृषिविज्ञानं प्रवर्तितम् ।

प्रश्न:- केन मुनिना कृषिविज्ञानं प्रवर्तितम् ?

(क)भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।

उत्तरम्– ( क ) भारतवर्षे काम् महती परम्परा श्रूयते ? (

(ख)अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति । 

उत्तरम्–( ख ) अद्य कस्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ?

( ग ) शास्त्रं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।

उत्तरम्–(ग) कं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ?

( घ ) शास्त्रं नित्यं भवति वेदरूपम् ।

उत्तरम्– ( घ ) शास्त्रं किम् भवति वेदरूपम् ?

(ङ)ऋष्यादिप्रणीतम् कृतकं भवति ।

उत्तरम्–(ङ)ऋष्यादिप्रणीतम् किम् भवति ?

( च ) जैमिनिना मीमांसादर्शनं प्रणीतम् ।

उत्तरम्–( च ) केन मीमांसादर्शनं प्रणीतम् ?

(छ) सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।

उत्तरम्– (छ)केषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ?

3 . अधोलिखितक्रियापदानां स्ववाक्येषु प्रयोगं कुरुत –


(क)भवति

( ख ) प्रणीतम्

( ग ) प्रवर्तकाः

(घ)वर्तन्ते

(ङ)वदति

(च)कथयसि

( छ ) अल्पा ।


उत्तरम्– ( क ) भवति – विद्यया धनं भवति ।

( ख ) , प्रणीतम् – जैमिनिना मीमांसादर्शनं प्रणीतम् । ( ग ) प्रवर्तका : -कपिलः संख्य दर्शनस्य , पातंजलि : योगदर्शनस्य कणाद : वैशेषिक दर्शनस्य प्रवर्तकाः सन्ति ।

(घ)वर्तन्ते – शास्त्राणां प्रवर्तकाः के के वर्तन्ते ?

(ङ) वदति -सः सत्यं वदति ।

( च ) कथयसि- त्वम् किं कथयसि ?

( छ ) अल्पा- भारते वैज्ञानिकशास्त्राः अपि न अल्पाः ।

4.कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –

( प्रविशति , महती , सादरमुत्थाय , युष्माकम् , मानवेभ्यः , तत्रैव , नास्ति । )

( क ) भारतवर्षे शास्त्राणां….. परम्परा श्रूयते । (ख)शिक्षकः कक्षायां …………।

( ग ) छात्रा………तस्याभिवादनं कुर्वन्ति ।

( घ ) अद्य ……..परिचय : संस्कृतशास्त्रैः भविष्यति ।

( ङ ) शास्त्रं……..कर्त्तव्यम् – अकर्त्तव्यञ्च बोधयति ।

(च)……….रसायन विज्ञानम् , भौतिकविज्ञानञ्च अन्तरर्भू स्तः ।

( छ ) वस्तुतो ……..शास्त्रकाराणाम् अल्पा संख्या ।


उत्तरम्-

( क ) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।

( ख ) शिक्षक : कक्षायां प्रविशति ।

( ग ) छात्रा : सदामुत्थाय तस्याभिवादनं कुर्वन्ति । ( घ ) अद्य युष्माकम् परिचयः संस्कृतशास्त्रैः भविष्यति।

( ङ ) शास्त्रं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।

( च ) तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च – अन्तरर्भू स्तः ।

( छ ) वस्तुतो नास्ति शास्त्रकाराणाम् अल्पा संख्या ।

5 . रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –

( क ) उपविशन्तु सर्वे ।

(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति । ( ग ) कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः ।

( घ ) पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः ।

(ङ)सर्वेषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।

(च) प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्त ।

(छ) वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः ।


उत्तरम्–

( क ) सप्तमी ( ख ) सप्तमी ( ग ) प्रथमा

(घ)षष्ठीसंस्कृत (ङ) प्रथमा ( च ) सप्तमी ( छ ) षष्ठी