शास्त्रकाराः
( भारते वर्षे शास्त्राणां महती परम्परा श्रूयते ।
भारतवर्ष में शास्त्रों की महान परंपरासुनी जाती है।
शास्त्राणि प्रमाणभूतानि समस्तज्ञानस्य स्रोतःस्वरूपाणि सन्ति ।
शास्त्रों में दिए गए प्रमाण संपूर्ण ज्ञान के स्रोत स्वरूप है
अस्मिन् पाठे प्रमुखशास्त्राणां निर्देशपूर्वकं तत्प्रवर्तकानाञ्च निरूपणं विद्यते ।
इस पाठ में प्रमुख शास्त्रों और उनके प्रवर्तकों का निर्देश पूर्वक निरूपण है।
मनोरञ्जनाय पाठेऽस्मिन् प्रश्नोत्तरशैली आसादिता वर्तते ।
मनोरंजन के लिए इस पाठ में प्रश्न उत्तर शैली प्रस्तुत की गई है ।
( शिक्षकः कक्षायां प्रविशति , छात्राः सादरमुत्थाय तस्याभिवादनं कुर्वन्ति । )
(अध्यापक कक्षा में प्रवेशकरत हैं छात्र आदर पूर्वक उनका अभिवादन करते हैं ।)
शिक्षकः –उपविशन्तु सर्वे । अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।
शिक्षक — सभी बैठ जाएँ । आज तुमलोगों का परिचय संस्कृत शास्त्रों से होगा ।
शिक्षकः — शास्त्रं नाम ज्ञानस्य शासकमस्ति ।
युवराज : — गुरुदेव ! शास्त्रं किं भवति ?
युवराज — गुरुदेव ! शास्त्र क्या होता है ?
शिक्षकः — शास्त्रं नाम ज्ञानस्य शासकमस्ति । मानवानां कर्तव्याकर्त्तव्यविषयान् तत् शिक्षयति । शास्त्रमेव अधुना अध्ययनविषयः कथ्यते , पाश्चात्यदेशेषु अनुशासनम् अपि अभिधीयते ।
शिक्षक — शास्त्र ज्ञान शासक का नाम है । मनुष्यों के यह कर्त्तव्य – अकर्त्तव्य विषयों की शिक्षा देता है । शास्त्र को इस समय अध्ययन – विषय कहा जाता है । पाश्चात्य देशों में इसे अनुशासन भी कहते हैं ।
तथापि शास्त्रम्य लक्षणं धर्मशास्त्रेषु इत्थं वर्तते —
प्रवृत्तिा निवृत्तिा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्वमभिधीयते ।
फिर भी शास्त्र का लक्षण धर्मशास्त्र में इस प्रकार है – सांसारिक विषयों में अनुरक्ति अथवा विरक्ति शाश्वत या कृत्रिम जिससे लोगों को उपदेशित किया जाता है , उसे शास्त्र कहते हैं ।
अभिनव : — अर्थात् शास्त्र मानवेभ्यः कर्त्तव्यम् अकर्त्तव्यञ्च बोधयति । शास्त्रं नित्यं भवतु वेदरूपम , अथवा कृतकं भवतु ऋष्यादिप्रणीतम् ।
अभिनव — अर्थात् शास्त्र मनुष्यों को कर्त्तव्य – अकर्तव्य का ज्ञान देता है । शास्त्र वेद के समान नित्य हो अथवा ऋषियों मुनियों द्वारा प्रणीत हो ।
शिक्षक : — सम्यक् जानासि वत्स ! कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः । सर्वप्रथमं षट् वेदाङ्गानि शास्त्राणि सन्ति । तानि – शिक्षा , कल्पः , व्याकरणम् , निरुक्तम् , छन्द : ज्योतिष चेति ।
शिक्षक — सही जानते हो बच्चे ! कर्मकाण्डों की रचना ऋषियों या अन्य विद्वानों ने की । सर्वप्रथम वेदांग शास्त्र हैं । वे हैं – शिक्षा , कल्प , व्याकरण , निरूक्त और ज्योतिष ।
इमरान : — गुरुदेव ! एतेषां विषयाणां के के प्रणेतारः ?
इमरान — गुरुदेव ! इन विषयों के लेखक कौन हैं ?
शिक्षक : — तृणुत यूयं सर्वे सावहितम् । शिक्षा उच्चारणप्रक्रिया बोधयति । पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः । कल्पः कर्मकाण्डग्रन्थ : सूत्रात्मकः । बौ घायन भारद्वाज – गौतम – वसिष्ठादयः ऋषयः अस्य शास्त्रस्य रचयितारः । व्याकरणं तु पाणिनिकृतं प्रसिद्धम् । निरुक्तस्य कार्य वेदार्थबोधः । तस्य रचयिता यास्कः । छन्दः पिङ्गलरचिते सूत्रग्रन्थे प्रारब्धम् । ज्योतिष लगधरचितेन वेदाङ्गज्योतिषग्रन्थेन प्रावर्तत ।
शिक्षक — सावधान होकर सभी सुनो । शिक्षा उच्चारण क्रिया का ज्ञान देती है । पाणिनि शिक्षा इसकी प्रसिद्ध पुस्तक है । कल्प कर्मकांडीय ग्रन्थ है जो सूत्र रूप में हैं । वायन , भारद्वाज गौतम , वशिष्ट आदि इस शास्त्र के रचयिता हैं । व्याकरण तो णनि कृत प्रसिद्ध है । निरूक्त का कार्य वेद के अर्थों को ज्ञान कराना है । इसके र : यिता यास्क हैं । उन्द शास्त्र पिङ्गल रचित सूत्रात्मक ग्रन्थ उपलब्ध है । ज्योतिष लगर रचित वेदाग के रूप में प्रारंभ हुआ ।
अब्राहम : — किमेतावन्तः एव शास्त्रकारा : सन्ति ?
अब्राहम — क्या इतने शास्त्रकार हैं ?
शिक्षकः — नहि नहि । एते प्रवर्तकाः एव । वस्तुतः महतो परम्परा एतेषां शास्त्राणां परवर्तिभिः सञ्चालिता । किञ्च , दर्शनशास्त्राणि षट् देशेऽस्मिन् उपक्रान्तानि ।
शिक्षक — नहीं , नहीं , ये तो प्रवर्तक ही हैं । वस्तुतः इसकी महान् परम्परा इन शास्त्रों के परवर्तियों न संचालित किया । और भी इस देश में छह दर्शनशास्त्र प्रारंभ हुआ ।
श्रुति : — आचार्यवर । दर्शनानां के के प्रवर्तकाः शास्त्रकाराः ?
श्रुतिः — गुरु श्रेष्ठ । दर्शनशास्त्र के कौन – कौन संस्थापक शास्त्रकार हैं ?
शिक्षकः — सांख्यदर्शनस्य प्रवर्तकः कपिलः । योगदर्शनस्य पतञ्जलिः । एवं गौतमेन न्यायदर्शनं रचितं कणादेन च वैशेषिकदर्शनम् । जैमिनिना मीमांसादर्शनम् , बादरायणेन च वेदान्तदर्शनं प्रणीतम् । सर्वेषां शताधिका : व्याख्यातार : स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।
शिक्षक– सांख्यदर्शन के प्रवर्तक कपिल मुनि हैं । योगदर्शन के पातञ्जलि हैं । इसी तरह गौतम ने न्यायदर्शन की रचना की , जैमिनी ने मीमांसादर्शन की , वादरायण ने वेदान्त दर्शन की रचना की । इन सभी के सौ से अधिक व्याख्याता और स्वतंत्र ग्रंथ के रचनाकार हैं ।
गार्गी — गुरुदेव ! भवान् वैज्ञानिकानि शास्त्राणि कथं न वदति ?
गार्गी — महाशय । आप वैज्ञानिक शास्त्रों के बारे में क्यों नहीं बोलते हैं ?
शिक्षकः — उक्तं कथयसि । प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रवर्तन्त । आयुर्वेदशास्त्रे चकरसंहिता , सुश्रुतसंहिता चेति शास्त्रकारनाम्नैव प्रसिद्ध स्तः । तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च अन्तरभू स्तः । ज्योतिषशास्त्रेऽपि खगोलविज्ञानं गणितम् इत्यादीनि शास्त्राणि सन्ति । आर्यभटस्य ग्रन्थः आर्यभटीयनामा प्रसिद्धः । एवं वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः । वास्तुशास्त्रमपि अत्र व्यापक शास्त्रमासीत् । कृषिविज्ञानं च पराशरेण रचितम् । वस्तुतो नास्ति शास्त्रकाराणाम् अल्या संख्या ।
शिक्षक — सही कहती हो। प्राचीन भारत में विज्ञान की विभिन्न शाखाओं की पुस्तकों की रचना हुई । आयुर्वेदशास्त्र में चरक संहिता और सुश्रुत संहिता तो शास्त्रकार के नाम से ही प्रसिद्ध हैं । वहीं रसायन विज्ञान और भौतिक विज्ञान अन्तर्भूत है । ज्योतिषशास्त्र में भी खगोल विज्ञान , गणित इत्यादि शास्त्र हैं । आर्यभट्ट की पुस्तक आर्यभट्टीय नाम से विख्यात है । इसी तरह बराहमिहिर की बृहत्संहिता विशाल ग्रन्थ है जिसमें अनेक विषयों का समावेश है । वास्तुशास्त्र भी यहाँ व्यापक शास्त्र है । कृषि विज्ञान पराशर के द्वारा रचित है । वस्तुत : शास्त्रकारों की संख्या कम नहीं है ।
वर्गनायक : — गुरुदेव । अद्य बहुज्ञातम् । प्राचीनस्य भारतस्य गौरवं सर्वथा , समृद्धम् ।
वर्गनायक- गुरुदेव ! आज बहुत जानकारी मिली । प्राचीन भारत का गौरव अत्यन्त समृद्ध है ।
( शिक्षक : वर्गात् निष्कामति । छात्राः अनुगच्छन्ति )
( शिक्षक वर्ग से बाहर जाते हैं । छात्र उनके पीछे – पीछे जाते हैं।)
शब्दार्थाः –
सादरम् =आदरेण सहितम्
अभिवादनम् =नमस्कारः
उपविशन्तु =आसन्ताम्
गुरुदेव =आचार्य
धर्मशास्त्रेषु =धर्मस्याध्ययनं येषु – शास्त्त्रेषु
वन्ति तेषु
इत्थम् =एवम्
प्रवृत्तिः= अनुरक्ति
निवृत्तिः =समाप्तिः
कृतकेन =कृत्रिमेण
अभिधीयते =कथ्यते
बोधयति =ज्ञापयति
कृत्रिमेण कथ्यते ज्ञापयति
प्रणेतारः =लेखकाः
सावहितम् =सावधानतया
प्रारब्धम्=आरब्धम्
प्रवर्तकाः =संस्थापकाः
उपक्रान्तानि=प्रवर्तितानि
प्रावर्तत =आरभत
उपदिश्येत =अनुशास्येत
व्याकरणम्
सन्धि – विच्छेदः
पाठेऽस्मिन्=पाठे + अस्मिन्
प्रश्नोत्तरम् =प्रश्न + उत्तरम्
कर्त्तव्याकर्त्तव्यम् =कर्तव्य + अकर्त्तव्यम्
तथापि =तथा + अपि
प्रवृत्तिर्वा=प्रवृत्तिः + वा
येनोपदिश्येत =येन + उपदिश्येत
तच्छास्त्रम्=तत् + शास्त्रम्
अकर्तव्यञ्च =अकर्त्तव्यम् + च
ऋष्यादि=ऋषि -आदि
उच्चारण =उत् + चारणम्
देशेऽस्मिन =देशे + अस्मिन्
ग्रन्थकाराश्च =ग्रन्थकाराः च
चेति =च + इति
तत्रैव =तत्र +एव
इत्यादीनि=इति + आदीनि
समासः
सादरम् – आदरेण युक्तम् – अव्ययीभावः
संस्कृतशास्त्रैः – संस्कृतस्य शास्त्रैः – षष्ठी तत्पुरुषः
वेदरूपम् – वेदः रूपम् यस्य – बहुव्रीहिः
सावहितम् – अवहितेन सहितम् -अव्ययीभाव :
उच्चारणप्रक्रियाम् – उच्चारणस्य प्रक्रियायाम् – षष्ठी तत्पुरुषः
कर्मकाण्डग्रन्थः – कर्मकाण्डस्य ग्रन्थः – षष्ठी तत्पुरुषः
पाणिनिकृतम् – पाणिनिना कृतम् – तृतीया तत्पुरुषः
वेदार्थबोध : – वेदार्थस्य बोधः – षष्ठी तत्पुरुषः
आचार्यप्रवर – आचार्येषु प्रवर -सप्तमी तत्पुरुषः
शताधिका : – शतात् अधिकाः -पञ्चमी तत्पुरुषः
खगोलविज्ञानम् – खगोलस्य विज्ञानम् -षष्ठी तत्पुरुषः
कृषिविज्ञानम् – कृष : विज्ञानम् – षष्ठी तत्पुरुषः
व्युत्पत्तिः ( प्रकृति – प्रत्यय – विभागः )
निरूपणम् =नि+सह् + णिच् + ल्युट्
उत्थाय – उत् + स्था + ल्यप्
अभिवादनम् – अभि + वद् + णिच् + ल्युट्
शासकम्- शास् + ण्वुल
अनुशासनम् -अनु + शास् + ल्युट्
लक्षणम् – लक्ष् + ल्युट
प्रवृत्तिः – प्र . वृत् + क्तिन्
निवृत्तिः – निवृत् + क्तिन्
कर्त्तव्यम् – कृ + तव्य
प्रणीतम् – प्र + नी + क्त
निरुक्तम् – निर् + वच् + क्त
कृतम् – कृ + क्त
प्रवर्तकः- प्र + वृत् + णिच् + ण्वुल
दर्शनम् – दृश् + ल्युट्
प्रारब्धम् – प्र + आ + रम् + क्त
अभ्यासः
मौखिकः
1 . अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त –
(क)कक्षायां कः प्रविशति
उत्तरम्– ( क ) शिक्षक :
(ख)के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति ?
उत्तरम्– ( ख ) छात्रा :
(ग)वेदस्य कति अङ्गानि भवन्ति ।
उत्तरम्– ( ग ) षड्
( घ ) शिक्षा का बोधयति ।
उत्तरम्– (घ) कर्तव्यम् करव्यम्
(ङ) पणिनिना कृतम् किं प्रसिद्धम्?
उत्तरम्– ( ङ ) व्याकरणम्
2 . सन्धिविच्छेद कुरुत
( क ) उच्चारणम्-
(ख) वेदार्थबोध :
(ग)व्युत्पत्तिः
( घ ) निरुक्तम्
(ङ)प्रश्नोत्तरम्
उत्तरम्
( क ) उच्चारणम् =उत् + चारणम्
( ख ) वेदार्थबोध : =वेद +अर्थबोध :
(ग) व्युत्पत्तिः =वि + उत्पत्ति
( घ ) निरुक्तम् = निः + उक्तम्
(ङ) प्रश्नोत्तरम् =प्रश्न + उत्तरम्
समासविग्रहं कुरुत –
( क ) ज्योतिषशास्त्रम्
( ख ) न्यायदर्शनम्
( ग ) पाणिनिकृतम्
( घ ) पिङ्गलरचिते
उत्तरम्– ( क ) ज्योतिषशास्त्रम् – ज्योतिषस्य शास्त्रम्
(ख)न्यायदर्शनम्- न्यायस्य दर्शनम्
( ग ) पाणिनिकृतम् – पाणिनिना कृतम्
(घ) पिङ्गलरचिते – पिङ्गलेन रचितम्
4. प्रकृति प्रत्यय – विभागं कुरुत
( क ) आर्यभटीयम्
(ख). विज्ञानम्
( ग ) रचितम्
(घ) ज्ञातम्
(ङ ) प्रवर्तकः
उत्तर-
(क)आर्यभटीयम्- आर्यभट + छ
(ख)विज्ञानम् – वि + ज्ञा + ल्युट्
(ग ) रचितम्- रच + क्त
(घ) ज्ञातम् -ज्ञा + क्त
( ङ ) प्रवर्तकः -प्र- वृत् + णिच +ण्वुल
5.विपरीतार्थकान् शब्दान् वदत
( क ) उत्थाय
(ख) शासकम्
( ग ) कर्तव्यम्
(घ) अस्ति
(ङ) उच्चैः
( च ) चर :
( छ ) गमनम् ।
उत्तरम्– ( क ) उत्थाय- स्थित्वा
( ख ) शासकम्- शासितम्
( ग ) कर्तव्यम् – अकर्त्तव्यम्
( घ ) अस्ति – नास्ति
(ङ) उच्चैः – नीचैः
( च ) चर : – अचर :
(छ)गमनम् – आगमनम्
लिखितः
1 . अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत
(क)संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति ?
उत्तरम्– ( क ) संस्कृतशास्त्रैः सह छात्राणां परिचयो भविष्यति ।
(ख)शास्त्रस्य लक्षणं गुरुणा कि प्रोक्तम् ?
उत्तरम्–(ख)शास्त्रस्य लक्षणं गुरुणा ज्ञानस्य शासकम् प्रोक्तम् ।
( ग ) धर्मशास्त्रे शास्त्रस्य किं लक्षणं प्रोक्तम् ?
उत्तरम्– (ग)प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा ।पुंसा येनोपदिश्येत तच्छास्त्रमभिधीयते ।
( घ ) वेदरूपं शास्त्रं किं भवति ?
उत्तरम्–( घ ) वेदरूपं शास्त्रं नित्यम् भवति वेदरूपम् भवति ।
(ङ) ऋष्यादिभिः प्रणीतं किं भवति ?
उत्तरम्–(ङ)ऋष्यादिभिः प्रणीतं कृतम् भवति ।
(च) कति वेदाङ्गानि सन्ति ?
उत्तरम्–( च ) षट् वेदाङ्गानि सन्ति ।
( छ ) वेदाङ्गानां नामानि लिखत ?
उत्तरम्–(छ)शिक्षा , कल्पः , व्याकरणम् , निरूक्तम् , छन्दम् , ज्योतिषञ्च ।
(ज)केन कृतं व्याकरणं प्रसिद्धम् ?
उत्तरम्–(ज)पाणिना कृतं व्याकरणं प्रसिद्धम् ।
(झ)कपिलः कस्य दर्शनस्य प्रवर्तकः आसीत् ?
उत्तरम्–(झ)कपिलः सांख्य दर्शनस्य प्रवर्तकः आसीत् ।
2 . अधोलिखितवाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –
यथा –उत्तर – पराशरेण मुनिना कृषिविज्ञानं प्रवर्तितम् ।
प्रश्न:- केन मुनिना कृषिविज्ञानं प्रवर्तितम् ?
(क)भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।
उत्तरम्– ( क ) भारतवर्षे काम् महती परम्परा श्रूयते ? (
(ख)अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।
उत्तरम्–( ख ) अद्य कस्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ?
( ग ) शास्त्रं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।
उत्तरम्–(ग) कं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ?
( घ ) शास्त्रं नित्यं भवति वेदरूपम् ।
उत्तरम्– ( घ ) शास्त्रं किम् भवति वेदरूपम् ?
(ङ)ऋष्यादिप्रणीतम् कृतकं भवति ।
उत्तरम्–(ङ)ऋष्यादिप्रणीतम् किम् भवति ?
( च ) जैमिनिना मीमांसादर्शनं प्रणीतम् ।
उत्तरम्–( च ) केन मीमांसादर्शनं प्रणीतम् ?
(छ) सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।
उत्तरम्– (छ)केषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ?
3 . अधोलिखितक्रियापदानां स्ववाक्येषु प्रयोगं कुरुत –
(क)भवति
( ख ) प्रणीतम्
( ग ) प्रवर्तकाः
(घ)वर्तन्ते
(ङ)वदति
(च)कथयसि
( छ ) अल्पा ।
उत्तरम्– ( क ) भवति – विद्यया धनं भवति ।
( ख ) , प्रणीतम् – जैमिनिना मीमांसादर्शनं प्रणीतम् । ( ग ) प्रवर्तका : -कपिलः संख्य दर्शनस्य , पातंजलि : योगदर्शनस्य कणाद : वैशेषिक दर्शनस्य प्रवर्तकाः सन्ति ।
(घ)वर्तन्ते – शास्त्राणां प्रवर्तकाः के के वर्तन्ते ?
(ङ) वदति -सः सत्यं वदति ।
( च ) कथयसि- त्वम् किं कथयसि ?
( छ ) अल्पा- भारते वैज्ञानिकशास्त्राः अपि न अल्पाः ।
4.कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –
( प्रविशति , महती , सादरमुत्थाय , युष्माकम् , मानवेभ्यः , तत्रैव , नास्ति । )
( क ) भारतवर्षे शास्त्राणां….. परम्परा श्रूयते । (ख)शिक्षकः कक्षायां …………।
( ग ) छात्रा………तस्याभिवादनं कुर्वन्ति ।
( घ ) अद्य ……..परिचय : संस्कृतशास्त्रैः भविष्यति ।
( ङ ) शास्त्रं……..कर्त्तव्यम् – अकर्त्तव्यञ्च बोधयति ।
(च)……….रसायन विज्ञानम् , भौतिकविज्ञानञ्च अन्तरर्भू स्तः ।
( छ ) वस्तुतो ……..शास्त्रकाराणाम् अल्पा संख्या ।
उत्तरम्-
( क ) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।
( ख ) शिक्षक : कक्षायां प्रविशति ।
( ग ) छात्रा : सदामुत्थाय तस्याभिवादनं कुर्वन्ति । ( घ ) अद्य युष्माकम् परिचयः संस्कृतशास्त्रैः भविष्यति।
( ङ ) शास्त्रं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।
( च ) तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च – अन्तरर्भू स्तः ।
( छ ) वस्तुतो नास्ति शास्त्रकाराणाम् अल्पा संख्या ।
5 . रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –
( क ) उपविशन्तु सर्वे ।
(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति । ( ग ) कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः ।
( घ ) पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः ।
(ङ)सर्वेषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।
(च) प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्त ।
(छ) वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः ।
उत्तरम्–
( क ) सप्तमी ( ख ) सप्तमी ( ग ) प्रथमा
(घ)षष्ठीसंस्कृत (ङ) प्रथमा ( च ) सप्तमी ( छ ) षष्ठी